問印順法師《原始佛教聖典之集成》書中引用出處

姓名或匿稱: 
王五
印順法師的《原始佛教聖典之集成》提到:
覺音的《長部注》說:長部師的《小部》,是沒有《譬喻》的。
 
再及:
「長部師」對於《佛種姓》、《所行藏》,與《譬喻》一樣,不承認是「經藏」的《小部》所攝
 
 
然我在法雨道場給出的長部註的文本中看到,長部師似乎是承認小誦、譬喻的
Tato paraṃ jātakaṃ, niddeso, paṭisambhidāmaggo, apadānaṃ, suttanipāto, khuddakapāṭho, dhammapadaṃ, udānaṃ, itivuttakaṃ, vimānavatthu, petavatthu, theragāthā , therīgāthāti imaṃ tantiṃ saṅgāyitvā ‘‘khuddakagantho nāmāya’’nti ca vatvā ‘‘abhidhammapiṭakasmiṃyeva saṅgahaṃ āropayiṃsū’’ti dīghabhāṇakā vadanti. Majjhimabhāṇakā pana ‘‘cariyāpiṭakabuddhavaṃsehi saddhiṃ sabbampetaṃ khuddakaganthaṃ nāma suttantapiṭake pariyāpanna’’nti vadanti.
 
印順法師書中語句何解?

Comments

編按:導師大概不是直接讀巴利文,可能是參考日本學者的著作。

請教福嚴佛學院院長長慈法師,他的解讀如下,請參考:

就那段巴利語的理解是,長部師他們將稱為「小典」的本生、... 譬喻、… 長老尼偈置於阿毘達磨藏中。

導師根據的是PTS的版本:

tato paraṃJātakaṃNiddeso Paṭisambhidāmaggo Suttanipāto DhammapadaṃUdānaṃItivuttakaṃVimānavatthu Petavatthu Thera-Theri-gāthāti imaṃtantiṃsaṅgāyitvā Khuddakagantho nāma ayaṃti ca vatvā Abhidhammapiṭakasmiṃyeva saṅgahaṃāropayiṃsū ti Dīghabhāṇakā vadanti. Majjhimabhāṇakā pana Cariyāpiṭaka-Apadāna-Buddhavaṃsehi saddhiṃsabbam pi taṃKhuddakaganthaṃSuttantapiṭake pariyāpaṇṇan ti vadanti (Sv Ce I 11,29–34).

 

其意為長部師他們將  稱為「小典」(Khuddakagantho)的本生、… 長老尼偈置於阿毘達磨藏中。 

此中,稱為小典的諸多典籍中並沒有譬喻。

此中的小典(Khuddakagantho)應該相當於「小部」(Khuddakanikāya)。

 

另外,巴利引文中提到中部師將佛種姓、所行藏及譬喻歸於經藏中的小部。

長部師的小典中沒有佛種姓、所行藏及譬喻。

二者對舉,可理解為中部師將佛種姓、所行藏及譬喻歸於經藏中的小部,而長部師並不如此。

導師的理解是根據PTS的版本,所作的論述是合理的。

聞思隨筆版主:常不輕